Sanskrit Segmenter Summary


Input: पर्वतः वह्निमान् धूमात् यः यः धूमवान् स स वह्निमान् यथा महानसः तथा च अयम् वह्निव्याप्यधूमवान् च अयम् पर्वतः तस्मात् तथा धूमवत्त्वात् च पर्वतः वह्निमान्
Chunks: parvataḥ vahnimān dhūmāt yaḥ yaḥ dhūmavān sa sa vahnimān yathā_mahānasaḥ tathā ca ayam vahnivyāpyadhūmavān ca ayam parvataḥ tasmāt tathā_dhūmavattvāt ca parvataḥ vahnimān
SH SelectionUoH Analysis

parvata vahnimān dhūmāt ya ya dhūmavān sa sa vahnimān yathā_mahānasa tathā ca ayam vahnivyāpyadhūmavān ca ayam parvata tasmāt tathā_dhūmavattvāt ca parvata vahnimān 
parvataḥ
vahnimān
dhūmāt
yaḥ
yaḥ
dhūmavān
sa
sa
vahnimān
yathā
mahā
nasaḥ
tathā
ca
ayam
vahni
vyāpya
dhūmavān
ca
ayam
parvataḥ
tasmāt
tathā
dhūmavattvāt
ca
parvataḥ
vahnimān



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria